वांछित मन्त्र चुनें
आर्चिक को चुनें

यः꣡ सोमः꣢꣯ क꣣ल꣢शे꣣ष्वा꣢ अ꣣न्तः꣢ प꣣वि꣢त्र꣣ आ꣡हि꣢तः । त꣢꣫मिन्दुः꣣ प꣡रि꣢ षस्वजे ॥१२००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यः सोमः कलशेष्वा अन्तः पवित्र आहितः । तमिन्दुः परि षस्वजे ॥१२००॥

मन्त्र उच्चारण
पद पाठ

यः । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢षु । आ । अ꣣न्त꣡रिति꣢ । प꣣वि꣡त्रे꣢ । आ꣡हि꣢꣯तः । आ । हि꣣तः । त꣢म् । इ꣡न्दुः꣢꣯ । प꣡रि꣢꣯ । स꣣स्वजे ॥१२००॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1200 | (कौथोम) 5 » 1 » 4 » 5 | (रानायाणीय) 9 » 3 » 1 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और जीवात्मा के मिलन का वर्णन है।

पदार्थान्वयभाषाः -

(यः सोमः) जो जगत् को रचनेवाला, सर्वान्तर्यामी, रस का भण्डार, परम आह्लादक परमेश्वर (कलशेषु) बहुत सी कलाओं से युक्त शरीरों में (आ) निहित है और (अन्तः पवित्रे) पवित्र हृदय के अन्दर भी (आहितः) विद्यमान है, (तम्) उस परमेश्वर को (इन्दुः) तेजस्वी जीवात्मा (परिषस्वजे) आलिङ्गन करता है ॥५॥

भावार्थभाषाः -

परमात्मा की शरण का सहारा लेना जीवात्मा को परमानन्दायक होता है ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मजीवात्मनोः संगमं वर्णयति।

पदार्थान्वयभाषाः -

(यः सोमः) यो जगत्स्रष्टा सर्वान्तर्यामी रसागारः परमाह्लादकः परमेश्वरः (कलशेषु) बहुकलायुक्तेषु शरीरेषु। [कलशः कस्मात्? कला अस्मिञ्छेरते मात्राः। निरु० ११।१०]। (आ) आहितोऽस्ति, किञ्च (अन्तः पवित्रे) पवित्रहृदयाभ्यन्तरेऽपि (आहितः) विद्यमानो वर्तते, (तम्) परमेश्वरम् (इन्दुः) दीप्तो जीवात्मा (परिषस्वजे) पर्यालिङ्गति। [ष्वञ्ज, परिष्वङ्गे, भ्वादिः] ॥५॥

भावार्थभाषाः -

परमात्मशरणावलम्बनं जीवात्मनः परमाह्लादकरं जायते ॥५॥

टिप्पणी: १. ऋ० ९।१२।५, ‘क॒लशे॒ष्वाँ’ इति पाठः।